रविवार, 19 नवंबर 2017

अङ्गं गलितं, पलितं मुण्डं

अद्य वयमादिशङ्कराचार्यलिखितं सुभाषितं पठिष्यामः। एतत् सुभाषितं तेन लिखितञ्चर्पटमञ्जर्यां दृश्यते। सुभाषितं इति -

अङ्गं गलितं, पलितं मुण्डं, दशनविहीनं जातं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं, तदपि न मुञ्चति आशा पिण्डम्॥

एतत्सुभाषितं मनुष्यस्यानन्तेच्छा विषयेऽस्ति।

अङ्गं गलितं - शरीरस्याङ्गानि ग्लायन्ति शक्तिक्षीणानि जातानि।
पलितं मुण्डं - मुण्डमित्युक्ते शिरः, पलितं मुण्डमर्थः - दीर्घायुवशात् तस्य शिरसि केशाः पलिता अथवा धूसरवर्णा भवन्ति।
दशनविहीनं जातं तुण्डम् - मुखस्य यस्मिन् भागे दन्ता वर्तन्ते तं तुण्डमुच्यते। दीर्घायुः कारणाद्मुखे दन्ता न सन्ति।

वृद्धो याति गृहीत्वा दण्डं - याति अर्थश्चलति - यतः स वृद्धोऽतः स दण्डङ्गृहीत्वा चलति।
तदपि न मुञ्चति आशा पिण्डम् - मुञ्चति ‘मुच्’ धातोः रूपम्। स वृद्धः, आशा, इच्छा, लिप्सा न मोचयति, यद्यपि स वृद्धस्तथापि तस्य बहव इच्छाः सन्ति - इत्यर्थः।

सुभाषितस्य सम्पूर्णार्थ इति - यद्यपि वृद्धावस्थायाः कारणात् कश्चचन मनुष्यस्याङ्गानि क्षीणानि जातानि, तस्य केशाः श्वेतवर्णा भवन्ति, तस्य मुखं दन्तहीनञ्जातं, स दण्डस्य सहायतया चलति तथापि स तस्य बहव इच्छा न मोचयति। तथापि स बहूनि वस्तूनि प्राप्तुमिच्छति। मनुष्यस्येच्छा अनन्ता इत्येतत् सुभाषितं सूचयति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें