शुक्रवार, 10 नवंबर 2017

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥

सन्धिविच्छेदितरूपम् -
यदि वाचं प्रदास्यामि द्विजातिः इव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥

उपरितनश्श्लोका रामायणे दृश्यते। एते हनुमच्छब्दाः। यदा स सीतामुपगमनार्थं सन्नद्धमान आसीत् तदा स एतच्चिन्तयाञ्चक्रे। अस्मिञ्छ्लोके केवलमेकः कठिनशब्दः - द्विजातिः। द्विजातिरर्थो ब्राह्मन्।
अस्य श्लोकस्यार्थ इति - यदि स (हनुमान्) कश्चन ब्राह्मन्निव संस्कृतेन भाषिष्यते तर्हि सीता रावणः कश्चन ब्राह्मनरूपं धृत्वागच्छतीति मत्वा तस्माद्भेष्यति ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें