गुरुवार, 23 नवंबर 2017

नञ्समासः

नञ्समासस्तत्पुरुषसमासस्य भेदः। नञ् (न) सुबन्तेन समस्यते।

न अश्वः → अनश्वः (यः न अश्वः सः)
न ब्राह्मणः → अब्राह्मणः (यः न ब्राह्मणः सः)
न उपलब्धिः → अनुपलब्धिः (उपल्बधेरभावः)
न विवादः → अविवादः (विवादस्याभावः)

इदमवधेयम्
नञ् + स्वरः → अन + स्वरः (न अश्वः → अनश्वः)
नञ् + व्यञ्जनः → अ + व्यञ्जनः (न विवादः → अविवादः)

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें