शनिवार, 25 नवंबर 2017

गतिसमासः

गतिसमासस्तत्पुरुषसमासस्य भेदः। ‘गति’ काचनाष्टाध्याय्यां विहिता संज्ञा। 'च्वि' 'डाच्' प्रत्ययान्तशब्दा ऊर्यादयः शब्दाश्च गतिसंज्ञकाः (अन्ये शब्दा अपि सन्ति, सर्वे नात्र लिखिताः)। गतिसंज्ञाशब्दः परेण शब्देन समस्यते।

अङ्गीकारं कृत्वा → ऊरीकृत्य
अशुक्लं शुक्लं कृत्वा → शुक्लीकृत्य
पटपटा इति शब्दं कृत्वा → पटपटाकृत्य
पुरस्कारं कृत्वा → पुरस्कृत्य
मनसि कृत्वा → मनसिकृत्य
अशुक्लं शुकलं भूत्वा → शुक्लीभूय

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें