गुरुवार, 23 नवंबर 2017

कुसमासः

कुसमासस्तत्पुरुषसमासस्य भेदः। कुशब्दः सुबन्तेन समस्यते।

कुत्सितः पुरुषः → कुपुरुषः / कापुरुषः (गर्हितः पुरुषः, दुष्टः पुरुषः)
कुत्सितम् अन्नम् → कदन्नम्
कुत्सितः अश्वः → कदश्वः

इदमवधेयम्
पुरुषशब्दस्य परे कुशब्दः काशब्दे विकल्पेन परिवर्तते।
स्वराणां परे कुशब्दः ‘कद्’ शब्दे नित्यं परिवर्तते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें