सोमवार, 20 नवंबर 2017

द्विगुसमासः

द्विगुसमासस्तत्पुरुषसमासस्य कश्चन भेदः। यदा पूर्वपदं सङ्ख्यावाच्यस्ति तदा द्विगुसमासो भवति। अवधेयम् - येषु समस्तपदेषु पूर्वपदं सङ्ख्यावाच्यस्ति ते सर्वे न द्विगवः। यदि समस्तपदमुत्तरपदञ्चोभावेकां संज्ञामुल्लेखयतस्तर्हि तादृशः समासो द्विगुर्न प्रत्युत विशेषणपूर्वपदकर्मधारयसमासः।
सप्त ऋषयः → सप्तर्षयः
सप्तर्षयः (समस्तपदम्) संज्ञा, ऋषयः (उत्तरपदम्) संज्ञा चोभे अप्यृषीणामेकमेव समूहमुल्लेखयतः। अतोऽयं विशेषणपूर्वपदकर्मधारयसमासो न द्विगुसमासः।

द्विगुसमासस्य प्रमुखभेदास्त्रयः।

तद्धितार्थद्विगुः
यदा तद्धितप्रत्ययमुपयुज्य समस्तपदं साध्यते।
षण्णां मातॄणाम् अपत्यम् → षाण्मातुरः
द्वयोः मात्रोः अपत्यम् → द्वैमातुरः

उत्तरपदद्विगुः
यदा पूर्वपदं सङ्ख्यावाच्यस्ति समस्तपदञ्च कश्चनान्यां संज्ञामुल्लेखयति।
पञ्च गावः धनं यस्य सः → पञ्चगवधनः
अत्र द्वौ समासौ स्तः। पञ्चगवधन इति बहुव्रीहिसमासः। अस्मिन् बहुव्रीहिसमासे ‘पञ्गव’ इतयुत्तरपदद्विगुसमासः। यद्यस्मिन् समासे ‘धन’ पदं न अभविष्यत्तर्हि ‘पञ्चगव’ द्विगुर्नाभविष्यत् प्रत्युत ‘पञ्चगावः’ इति विशेषणपूर्वपदकर्मधारयसमासोऽभविष्यत्। किमर्थम्? यतः ‘पञ्चगावः’ (समस्तपदम्) संज्ञा ‘गावः’ (उत्तरपदम्) संज्ञामेवोल्लेखयति (अस्य लेखस्यादौ ‘अवधेयम्’ भागो दृश्यताम्)। यदि ‘पञ्चगावः’ स्थाने ‘पञ्चगवम्’ इति समस्तपदमलेखिष्यते तर्हि ‘पञ्चगवम्’ समाहारद्विगुसमासोऽभविष्यत्।

समाहारद्विगुः
यदा पूर्वपदं सङ्ख्यावाच्यस्ति समस्तपदञ्च कश्चन समाहार उल्लेखयति।
पञ्चनां गवां समाहारः → पञ्चगवम्
त्रयाणां भुवानां समाहारः → त्रिभुवनम्
अवधेयम् - समाहारद्विगुः समाहारद्वन्द्वस्यापेक्षया भिन्नः। समाहारद्वन्द्वे पूर्वपदं सङ्ख्यावाचि नास्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें