शनिवार, 25 नवंबर 2017

प्रादिसमासः

प्रादिसमासस्तत्पुरुषसमासस्य भेदः। प्र, परा, अप, सम इत्यादयो द्वाविंशतिः प्रादयः शब्दाः। ते परेण शब्देन समस्यन्ते। समासे यदि पूर्वपदं प्रादिरस्ति तदा प्रादिसमासो भवति।

प्रति गतः अक्षम् → प्रत्यक्षम्
परगतः आचार्यः → प्राचार्यः
अभिगतः मुखम् → अभिमुखम्
दुराचारः पुरुषः → दुष्पुरुषः
उत्क्रान्तः कुलात् → उत्कुलः

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें