रविवार, 12 नवंबर 2017

'कार्पोरेट' चलचित्रम्

‘कार्पोरेट’ इति हिन्दीचलचित्रमपश्यम्। किङ्कथेयम्? उत्तमञ्चलचित्रम्। किमर्थं भारतयेतादृशानि चलचित्राण्याधिक्येन न निर्मीयन्ते? सार्धद्वौघण्टा यावच्चलदेतच्चलचित्रङ्कदापि नीरसन्न कारयति। द्वे वाणिजसंस्थे साफल्यं साधयितुं सर्वाश्शालीनता नैतिकता अतिक्रम्य किङ्किङ्कर्तुं शक्नुत इति दर्शितमस्मिँश्चलचित्रे। सम्पूर्णचलचित्रं मयारुच्यत परन्तु मन्मतावेकस्मिन् भागे परिवर्तनँय्यदि क्रियेत चलचित्रमितोऽपि श्रेष्ठतरं भवेत्। यद्यपि तया किमपि दुष्कर्म न कृतं तथापि चलचित्रस्य मुख्यनायिका निशिस्संस्थाया अनैतिकताया सर्वे दोषास्स्वेच्छया स्वीकरोति। एतत्तु विलक्षणँव्विचित्रञ्च। चलचित्रे सातिबुद्धिमती दर्शिता। यानि दुष्कर्माणि तया न कृतान्येतादृशी बुद्धिमती सा युवती वस्तुतस्स्वस्या दोषाः कदापि न स्वीकुर्यात्। यद्यपि सा स्वेच्छया दोषा न स्वीकरोति तथापि तस्यास्संस्था कथमपि तस्यामुपरि सर्वे दोषाः पातयतीति दर्श्यम्। यदीत्यदर्शयिष्यत् तर्हि चलचित्रं श्रेष्ठतममभविष्यत्। तथाप्युत्तमञ्चलचित्रमिदम्। दृष्ट्वा महान् सन्तोषः प्राप्तः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें