सोमवार, 20 नवंबर 2017

अव्ययीभावसमासः

यदा प्रायः पूर्वपदमव्ययं प्रधानञ्चास्ति तदाव्ययीभावसमासो भवति। समस्तपदमप्यव्ययमस्ति। समस्तपदं नपुंसकलिङ्गेकवचनं भवति। अव्ययीभावसमासस्य भेदा बहवः। केचनैवात्र दीयन्ते।

अव्ययपूर्वपदम्
१. सप्तमीविभक्त्यर्थे - हरौ इति → अधिहरि
२. सामीप्यार्थे - कृष्णस्य समीपम् → उपकृष्णम्
३. समृद्ध्यार्थे - मद्राणां समृद्धिः → सुमद्रम्
४. व्यृद्ध्यार्थे (विगता वृद्धिः, नाशः, दरिद्रता) - यवनानां व्यृद्धिः → दुर्यवनम्
५. अभावार्थे - मक्षिकाणाम् अभावः → निर्मक्षिकम् (मक्षिकेभ्यो विमुक्तिः)
६. अत्ययार्थे (नाशः, समाप्तिः) - हिमस्य अत्ययः → अतिहिमम् (हिमस्य समाप्तिः)
७. असम्प्रत्यार्थे (अनुचिततार्थे) - निद्रा सम्प्रति न युज्यते → अतिनिद्रम्
८. पश्चादार्थे - विष्णोः पश्चात् → अनुविष्णु
९. शब्दप्रादुर्वभावे (शब्दस्य प्रकाशः) - हरिशब्दस्य प्रकाशः (उच्चारणः) → इतिहरि
१०. योग्यतार्थे - रूपस्य योग्यता → अनुरूपं (उचितम्)
११. वीप्सार्थे - ग्रामं ग्रामं प्रति → प्रतिग्रामं (प्रत्येके ग्रामे)
१२. अनतिक्रम्यार्थे - शक्तिमनतिक्रम्य → यथाशक्ति
१३. यौगपद्यार्थे (साकमार्थे) - चक्रेण युगपत् → सचक्रम् (चक्रेण सहैव)
१४. सादृश्यार्थे - हरेः सादृश्यम् → सहरि
१५. बहिरार्थे - वनात् बहिः → बहिर्वनम्
१६. मर्यादार्थे (मर्यादया विना) - आ हिमालयात् → आहिमालयम् (हिमालयोऽसमाविष्टः)
१७. अभिविध्यार्थे (मर्यादया सह) - आ हिमालयात् → आहिमालयम् (हिमालयः समाविष्टः)
१८. अभिमुख्यार्थे - अग्निं प्रति → प्रत्याग्नि
१९. आनुपूर्व्यार्थे (क्रमार्थे) - ज्येष्ठताया क्रमेण → अनुज्येष्ठम्
२०. सम्पत्त्यार्थे - क्षत्राणां सम्पत्तिः → सक्षत्रम्
२१. साकल्यार्थे (सहितार्थे) - तृणमापि अपरित्यज्य → सतृणम्
२२. अन्तार्थे (अन्तः पर्यन्तम्) - अग्निकाण्डं पर्यन्तम् → साग्नि
२३. अवधारणार्थे - यावन्ति नामानि → यावन्नामम्

अव्ययोत्तरपदम्
मात्रार्थे - शाकस्य लेशः (अल्पमात्रा) → शाकप्रति (अल्पमात्रायां शाकम्)

अव्ययपदरहितम्
१. पारेशब्दयुक्तः - गङ्गायाः पारे → पारेगङ्गम्
२. मध्येशब्दयुक्तः - गङ्गाया मध्ये → मध्येगङ्गम्
(टीका - यदि गङ्गापारे / गङ्गामध्ये लिख्येते तर्हि षष्ठीतत्पुरुषसमासो भविष्यति।)

1 टिप्पणी:

  1. महोदयः
    अव्ययीभावस्य शब्दस्य शब्द सिद्धि वदतु ।
    जैसे
    प्रत्याग्नि ।

    जवाब देंहटाएं