सोमवार, 6 नवंबर 2017

वर्गस्य दशा

अहङ्कस्मिँश्चित् संस्कृतवर्गे वर्ते। वर्ग एकघण्टां यावत् प्रचलति। मम पात्रं तूपशिक्षकस्यैव। प्रायः सम्पूर्णवर्गे नीरवं तिष्ठामि केवलमन्ते द्वौ निमेषाभ्यामेव किञ्चित् सुभाषितं पाठयामि (तानि सुभाषितान्येवास्य जालस्थाने लिखामि)। प्रतिसप्ताहं छात्रसङ्ख्या न्यूना भवति। गतवर्गे केवलं द्वौ छात्रावास्ताम्। एतद्दृष्टवा मनश्चेखिद्यते। किमर्थं छात्रसङ्ख्या न्यूना जाता? वर्गे पाठं संस्कृतभाषयैव पाठ्यते। अन्यभाषाया वदनन्निषिद्धम्। छात्राः पाठस्यावगमने महत्कष्टमनुभवन्ति। तस्मात्तेषामरुचिः क्षीयते। अयं मत्सिद्धान्तः। यदि यथेच्छाहं पाठयितुं शक्नुयां तर्ह्यमादावाङ्ग्लभाषया माध्यमेन पाठयेयम्। कनिष्ठपक्षं छात्राणां रुचिरनुवर्तेत। यदा छात्राः संस्कृतव्याकरणस्य मूलसूत्राणि ज्ञास्यन्ति तदैव संस्कृतमाध्यमेन पाठयिष्यामि। अहमपि संस्कृतभाषया पिपाठयिषामि परन्तु वर्गे छात्रा न सन्ति चेत्कान् पाठयिष्यामि - तदानीं संस्कृतयुताङ्ग्लभाषायां प्रश्नस्य महत्वं तु शून्यम्भविता? वर्गे छात्रा रुच्या सहभागः कुर्युरिति प्रथमलक्ष्यम्भवतु। तदनन्तरमेवान्यानि लक्ष्यानि साधयितुञ्चेष्टा करणीया।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें