सोमवार, 6 नवंबर 2017

संस्कृतसम्भाषणे प्रवाहः

गतदिने व्हाट्सैपसमूहे कश्चन जनः कस्यचन पण्डितस्य साक्षात्कारं प्रेषितवान्। तस्य साक्षात्कारं श्रुत्वा स संस्कृतस्य महापण्डित इति तु स्पष्टम्। परन्तु स सम्पूर्णसाक्षात्कारो हिन्दिभाषायामददन्न संस्कृतभाषायाम्? किमर्थम्? साक्षात्कारस्यादावेव स महाभाग उक्तवान् यदभ्यासाभावात् स संस्कृते सम्भाषणङ्कर्तुन्न शक्नोति। एतच्छ्रुत्वा किमाश्चर्यचकितोऽसि? अहन्न। अहञ्जाने सम्भाषणे प्रवाहं साधयितुं मार्ग एक एव। सम्भाषणं सम्भाषणं सम्भाषणम्। कोऽप्यन्यो मार्गो नास्ति। सम्पूर्णाष्टाध्याय्या अध्ययनङ्कृत्वावगत्वा चापि सम्भाषणे प्रवाहो न भवेत्। यदि संस्कृतसम्भाषणे प्रवाहः सिसात्ससि संस्कृतैव सम्भाषणङ्कर्तव्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें