शनिवार, 25 नवंबर 2017

उपपदसमासः

समस्तपदे यद्युपपदं (पूर्वपदम्) उत्तरपदं कृदन्तरूपे विकारयति तदोपपदसमासो भवति। उपपदसमासस्तत्पुरुषसमासस्य भेदः। अस्य समासस्य विग्रहवाक्यमस्वपदविग्रहयुक्तोऽस्त्यत उत्तरपदं विग्रहवाक्ये न दृश्यते।

कुम्भं कारयति → कुम्भकारः (अत्र कारः इति कृदन्तरूपमपि च विग्रहवाक्ये न दृश्यते।)
धनं ददाति → धनदः
साम गायति → सामगः
भयं करोति → भयङ्करः
प्रियं वदति → प्रियंवदः

इदमवधेयम् - विग्रहवाक्ये तिङ्न्तं दृश्यते परन्त्वेष स्वपदविग्रहः। अतोऽस्मिन् समासे सुबन्तं तिङ्न्तेन सह समस्यतयिति न मन्तव्यम्। समासे सुबन्तं तिङ्न्तेन सह कदापि न योक्तव्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें