शनिवार, 25 नवंबर 2017

अलुक्समासः

सामान्यतः समासे पूर्वपदस्य विभक्तिर्लुप्यते। समस्तपदे यदि पूर्वपदस्य विभक्तिर्न लुप्यते तदालुक्समासो भवति। अलुक्समासस्तत्पुरुषसमासस्य भेदः।

युधि स्थिरः → युधिष्ठिरः
परस्मै पदम् → परस्मैपदम्
जनुषा अन्धः → जनुषान्धः (जन्मान्धः)
दूरात् आगतः → दूरादागतः

इदमवधेयम् - एतत्समासस्य प्रयोगश्चिकीर्षसि चेत् साहित्ये पूर्वं दृष्टं समस्तपदान्येव प्रयोक्तव्यानि। नूतनसमस्तपदानि न सृष्टव्यानि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें