बुधवार, 6 दिसंबर 2017

अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत

अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत ।
शनै: शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम्॥

सन्धिविच्छेदितरूपम् -
अतितृष्णा न कर्तव्या तृष्णां न एव परित्यजेत।
शनै: शनैः च भोक्तव्यं स्वयं वित्तम् उपार्जितम्॥

एतत् सुभाषितं मनुष्यस्य तृष्णाथवेच्छा विषयेऽस्ति। साधारणमनुष्यस्य बहव इच्छाः सन्ति। स प्रभूतं धनमर्जितुमिच्छति। कार्यालये समाजे चौन्नत्यँव्वर्धयितुमिच्छति। ताः सर्वा अपीच्छास्तीव्राः सन्ति।

अतितृष्णा न कर्तव्या - इच्छा करोतु परन्तु सेच्छा सीमिता भवेन्न तु प्रभूतानन्ता च।
तृष्णां नैव परित्यजेत - कानिचन नीतिशास्त्राणि सर्वा इच्छास्त्यजत्विति कथयन्ति। परन्तु एतद्वाक्यङ्कथयतीच्छा त्यक्तुमावशयकता नास्ति। सेच्छा केवलं सीमितमात्रायाङ्करोतु।

शनै: शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् - शनैः शनै इत्युक्ते मन्दं मन्दम्। इच्छा पूरयित्वा यदर्जितं तं मन्दं मन्दं भुनक्तु। कीदृशमर्जितम्? स्वयं वित्तमुपार्जितम्। वित्तमिइत्युक्ते धनम्। यानि सुखसुविधानि धनराशयः स्वकीयपरिश्रमेणार्जितानि तान्येव शनैः शनैर्भुनक्तु।

इदानीँव्वयमस्य सुभाषितस्यार्थः सङ्क्षिपतरूपेण वक्तुं शक्नुमः। इच्छाः करोतु परन्तु लघुमात्रायां न बहुमात्रायाम्। इच्छाः पूरयित्वा यदर्जितं तत् शनैः शनैर्भुनक्तु न वेगेन।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें