मंगलवार, 19 दिसंबर 2017

अद्यतनजीवनं पुरातनजीवनम्

जीवने बहवः समस्या अस्मान् बाधन्ते। अमूः समस्या अधिकृत्य वयं बहुशः क्रन्दामः। कदा कार्यालये प्रोन्नतिं न प्राप्नुमः, कदा विद्युच्छक्तेर्मूलस्य वर्धनमस्मास्वसन्तोषो जनयति, कदा ज्वरग्रस्ता वयमित्यादयः। इयं सूची त्वनन्ता। यदा कदास्मान् काचन समस्या पीडयति पुरातनकाले जनानाञ्जीवनङ्कीदृशं बभूवेति चिन्तनीयम्। पुरातनकाले विद्युच्छक्तिर्न बभूवातो जनास्तमसि जिजीवुः। तयुष्णं निवारणाय व्यजनं न चालयाञ्चक्रिरे, शीतं निवारणायोष्णनिर्माणयन्त्रञ्चालयितुं न शेकुः। तेषां समस्यानामपेक्षयास्माकं समस्या त्वल्पा एव । यदि ज्वरपीडिता वयं, चिकित्सकेन दत्तमौषधं सेवित्वा पुनरारोग्यं प्राप्तुं शक्नुमः। प्राचीनकाले वैद्यशास्त्रमपि न बहूत्तमं। चिकित्सका औषधं ददुः परन्तु ते शस्त्रचिकित्सा न चक्रुः। धनिकराजानोऽपि रोगानधिकृत्य किमपि कर्तुं न शेकुः। यद्यप्याधुनिकजीवने समस्या वर्तन्ते तथाप्यास्माकञ्जीवनानि प्राचीनजीवनानामपेक्षया समीचीनतराणि। प्राचीनकाले सामान्यप्रजायाः कृते भोजनं सर्वदा विरलम्। अद्यत्वे भोजनस्योतिशयोऽस्ति। दरिद्रा अपि स्थूलगात्रेण पीडिताः। अतो यदा कदापि वयङ्कष्टैः पीड्यामहे तदा प्राचीनकालिकजीवनविषये चिन्तनीयम्। तदेवाधुनिककालिनः सुखसुविधायाः कृते धन्यो भवेम। अस्माकङ्कष्टानि न महन्तीति चिन्तयेम।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें