रविवार, 10 दिसंबर 2017

ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः

ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्।
ॐ शान्तिः शान्तिः शान्तिः॥

एतदुपनिषन्मन्त्रम्। प्रथमतः कठिनाः शब्दा निरीक्षामहे।
सुखिनः - एष ‘सुखिन्’ प्रातिपदिकस्य प्रथमविभक्तेर्बहुवचनम्।
निरायमयाः - एष ‘निरामय’ प्रातिपदिकस्य प्रथमविभक्तेर्बहुवचनम्।
कश्चिद्दुःखभाग्भवेत् - सन्धिविच्छेदङ्कृत्वा ‘कश्चित् दुःखभाग् भवेत्’ एते शब्दत्रयँल्लभ्यते।

अर्थः - सर्वे सुखिनोऽरोगिनश्च भूयासुः। सर्वे शुभं मङ्गलञ्च दृश्यासुः। कोऽपि दुःखं नानुभूयात्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें