गुरुवार, 7 दिसंबर 2017

श्वेतफलकम्

ह्यः श्वेतफलकमक्रीणाम्। श्वेतफलकङ्क्रेतव्यमिति बहुभ्यो दिनेभ्यश्चिन्तनङ्कुर्वन्नासम्। अद्यत्वे सर्वेषूद्योगसाक्षात्कारेषु सङ्गणकसंविधिलेखनस्य कृते श्वेतफलकमुपयुज्यते। तस्य कृतेऽभ्यासावश्यकतास्ति। अपि च संस्कृतवर्गे काचन छात्रा मम गृहमागन्तुं मत्तः संस्कृतं पिपठिषति (एषेच्छा प्रकटय्यापि सा नागच्छतीति तु पृथग्विषयः)। तां पाठनस्य कृतेऽपि फलकमावश्यकम्। तस्मिन् फलके मम चतुर्वषीयपुत्रोऽप्यक्षरचित्राणां विन्यासः कर्तुं शक्नोति। तस्य लेखनस्याभ्यासो भवेत्। अहमपि केचन नूतनाः संस्कृतशब्दा विचाराश्चित्राणि च तस्मिन् फलके लिलेखिषामि। दूरदर्शनं पुरतरुपवेशनं स्थाने श्वेतफलकं पुरतर्यदि समयो यापयेवावयोर्मानसिकनिर्माणशक्ती वर्धेयाताम्। तच्छ्वेतफलकं द्विशतरुप्यकैः क्रीतम्। आपातत इदन्नाल्पमूल्यमिति प्रतिभाति परन्तु मम ममपुत्रस्य च मानसिकनिर्माणशक्ती यदि वर्धेयातां तर्हि तत्त्वल्पमूल्यमेव सिद्धङ्खलु।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें