सोमवार, 11 दिसंबर 2017

अन्दिका

यद्गृहेऽहं निवसामि तस्मिन्नेकान्दिकास्ति। यदैतद्गृहमक्रीणां तदेयमन्दिका रिक्तासीत्। अग्निज्वलनस्य कृते तस्याङ्किमप्युपकरणानि नासन्। अन्दिका मम मनस्युत्साहमजनयत्। मद्गृहेऽन्दिका भवेदिति मम दीर्घकालीच्छा। पूर्वतनगृहेऽन्दिका नासीत्। गतमासेऽस्यां रिक्तान्दिकायामग्निज्वलनुपकरणं स्थापयितवान्। गतदिनेष्वेषान्दिका बहुवारमज्वलम्। सुन्दरं दृश्यम्। ऊष्णमपि ददाति सा। मम पुत्रायाप्येषान्दिका रोरुच्यते। यदा यदाहं ताञ्ज्वालयितुमुद्यतोऽस्मि स उत्साहेन कूर्दति करताडनङ्करोति च। यद्यहं तेन विना ताञ्ज्वालयति स क्रन्दति। अग्निञ्ज्वालयित्वा तस्याः पुरतरुपविशामोऽहं मम पुत्रो भार्या च। दूरदर्शनस्य पुरतस्तल्पासनयुपवेशनं स्थानेऽन्दिकायाः पुरतरुपविशामो वयम्। दूरदर्शनं पिधायाग्नेः पुरतः सम्भाषणङ्कुर्महे। पुत्रोऽपि तस्य क्रीडनकैः क्रीडति दूरदर्शनस्य पुरतरुपवेशनं स्थाने। तस्याः पुरतरुपविश्य पुस्तकपठनमपि मह्यं रोचते। प्रतिदिनं सायङ्कालेऽन्दिकाञ्जिज्वालिषा मन्मनस्यागच्छति। अस्मिञ्छीतकाले सा जाज्वल्यते वयं मोमुद्यन्ते च।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें