मंगलवार, 19 दिसंबर 2017

पदोन्नतिः

अद्य प्रातःकाले कार्यालयेऽहं मत्पर्यवेक्षकश्चामेलिष्व। मत्पर्यवेक्षको मामसूचयद्यद्यदि मह्यं पदोन्नतिं रोचते तर्हि मयाधिकङ्कार्यङ्कर्तव्यम्। अहं तमसूचयँय्यदहं पदोन्नतिन्नेच्छामि। केन कारणेन सोऽप्राक्षीत्। पदोन्नतिँल्लिप्सन्तो जना अहं प्रतिदिनं पश्यामि। पदोन्नतेः कृते कियत् कार्यङ्कुर्वते तदपीक्षेऽहम्। पदोन्नतेः कृते त्रिचतुरेभ्यो वर्षेभ्यो महत्कार्यङ्करणीयमिति संस्थाया अपेक्षा। एतत्तु मह्यन्न रोचते। अहं सर्वः समयः कार्यालयकार्ये मग्नो भवितुन्नेच्छामि। ममाभिरुचेः कुटुम्बस्य च कृतेऽपि समय इच्छामीत्यहं तमवोचम्। पदोन्नतेरपेक्षया त्वं प्रसन्नता सन्तुष्टिश्च महत्वं ददासीति मन्येऽहमिति सोऽवोचत्। तेन सत्यमेवोक्तम्। अयन्निर्णयः साध्वसाधु वेति काल एव कथयिष्यति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें