रविवार, 10 दिसंबर 2017

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥

अर्थः - यथा सुप्तस्य सिंहस्य मुखे मृगाः स्वयमेव न प्रविशन्ति, मृगा उत्तिष्ठेन सिंहेन हन्यन्तां तथैव केवलं मनसि चिन्तनङ्कृत्वा कार्याणि न सिध्यन्ते। तानि परिश्रमङ्कृत्वैव सिध्यन्ते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें