गुरुवार, 14 दिसंबर 2017

इच्छास्ति कर्माणि न सन्ति

बहवो जनाः संस्कृतेन बिभाषिषन्ते। इयमिच्छा ते स्फुटतया प्रदर्शयन्ति। अहमवश्यं पापठ्यिष्ययिति कथयन्ति। उत्साहसङ्कल्पौ स्तस्तथापि तेषां संस्कृतज्ञानं न वर्धते। केन कारणेन? तस्य कृते ते कर्माणि न कुर्वते। समयो नास्ति, संस्कृतभाषा कठिनैतादृशानि मृषावचांसि श्रूयन्ते। नूतनभाषाध्ययनस्य कृते महत्समयो महद्यत्नाश्चापेक्ष्यन्ते। भाषाध्ययनस्य कृते समयो दातव्यः। भाषां प्रधान्यता दातव्या। सा गौणा न भावयितव्या। अभ्यासश्चेक्रीयितव्यः। व्याकरणनियमाः पापठितव्याः। दैनन्दिनजीवने तद्भाषाया उपयोगः करणीयः। पापठितव्या लेलिखितव्या बाभाषितव्या सा। तदानीमेव ज्ञानं वर्धेत। यद्येतादृशं परिश्रमङ्कर्तुं नेष्येते संस्कृतपठने समयो निश्चयेन व्यर्थो भवेत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें