मंगलवार, 12 दिसंबर 2017

स्वप्ना निद्रां बाबाध्यन्ते

रात्रौ सम्यक्तया मया निद्रां न लभ्यते। प्रतिरात्रं बहवः स्वपना आगच्छन्ति। बहुवारं ते भयङ्कराः। तस्मान्मध्यरात्रञ्जागर्मि। कुस्वप्नैरहञ्जागर्ययिति न विस्मयजनकं परन्तु बहुवारँय्यद्यपि स्वप्ना न भयङ्करास्तथाप्यहञ्जागर्मि। एतत्तु मय्याश्चर्यञ्जनयति। वस्तुतः सर्वे स्वप्ना माञ्जागरयन्ति। किमर्थं मया न ज्ञायते। अपि नाम गाढनिद्राहं न कुर्वे। गतरात्रौ चतुर्वारमजागरिषम्। प्रतिवारं स्वप्नानाङ्कारणेन। स्वप्ना न विशिष्टाः। न हर्षमया न दुःखमयाश्च। ते साधारणा एव। तथापि ते माञ्जागरयितवन्तः। अनुस्यूततयाष्टहोराभ्यो निद्रा न लभ्यतयिति चिन्ता मां बाबाध्यते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें