गुरुवार, 14 दिसंबर 2017

सप्तहोराभ्योऽशयिषि

गतरात्रौ सप्तहोराभ्योऽशयिषि। स्वप्ना माञ्जागरयितवन्त इति स्मरामि परन्तु पुनः स्वपितुमशकमिति भाति। गतरात्रौ किं भिन्नं? केन कारणेन सप्तहोराभ्यः स्वपितुमशकम्? कथं सप्ताष्टभ्यो होराभ्यः शय्येतेति रहस्यस्य परिशोधनार्थङ्कश्चन विधिः प्राप्स्ययित्याशासे परन्तु वस्तुतो गतनिशायाः सुनिद्रायाः कारणं तु साधारणमेव। पूर्वतनयोर्द्वयोर्निशयोः केवलं पञ्चषटहोराभ्योऽशेयि। अतो निद्राहीन आसमहम्। तस्मादेव सप्तहोराभ्यः स्वपितुमशकम्। सप्तहोराभ्योऽशयिषीत्युत्तमं परन्तु येन कारणेन तदभूत्तन्नोत्तमम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें