शनिवार, 14 अक्तूबर 2017

अन्नदानं परं दानं विद्यादानमतः परम्

अन्नदानं परं दानं विद्यादानमतः परम्।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया॥

सन्धिविच्छेदितरूपम्
अन्नदानं परं दानं विद्यादानम् अतः परम्।
अन्नेन क्षणिका तृप्तिः यावत् जीवं च विद्यया॥

अस्य सुभाषितस्यार्थोऽयम् -
अन्नदानं श्रेष्ठमस्ति। तस्माद्वविद्यादानं श्रेष्ठतरम्। अन्नङ्गृहीत्वा क्षणमात्रेण तृप्तिः प्राप्यते परन्तु विद्या प्राप्य या तृप्तिः प्राप्यते सा आजीवनं वर्तते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें