बुधवार, 4 अक्तूबर 2017

ॐ सह नाववतु सह नौ भुनक्तु

संस्कृतभाषायां बहवः श्लोका मन्त्राणि च वर्तन्ते। दैनन्दिनजीवनेऽर्थो ज्ञातो विनास्माभिर्बहवः श्लोका बहूनि मन्त्राणि श्रूयन्तयुच्यन्ते च। एतन्न समीचीनम्। यानि मन्त्राणि वयमुच्चारयामः शृणुमश्च तेषामर्था अपि बोधनीयाः। अद्य वयमेतस्य शान्तिमन्त्रस्य विषये पठिष्यामः।

मन्त्रमिति -
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्ति शान्ति शान्तिः॥

सन्धिना विना रूपम् -
ॐ सह नौ अवतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्वि नौ अधीतम् अस्तु मा विद्विषावहै॥
ॐ शान्ति शान्ति शान्तिः॥

ॐ सह नाववतु। ॐ - हिन्दुधर्मे ॐ विशेषध्वनिरस्ति। ॐ भगवानथवा परमात्मोल्लेखयति। नाववतु - अस्मिञ्छब्दे सन्धिरस्ति। सन्धिविच्छेदः कृत्वा - ‘नौ अवतु’ एतौ द्वौ शब्दौ लभ्येते। ‘नौ’ अर्थ आवाम्। आवाङ्कौ? गुरुः शिष्यश्च। ‘अवतु’ अर्थः - रक्षा करोतु। अतोऽस्मिन् वाक्ये गुरुः शिष्यश्च भगवन्तं प्रार्थना कुरुतः। हे भगवन्! आवां रक्षा करोतु - इत्यर्थः।

सह नौ भुनक्तु - ‘भुनक्तु’ इति भुज् धातोः रूपम्। सामान्यतः ‘भुनक्ति’ अर्थो भोजनक्रियाविषयेऽस्ति परन्त्वत्र ‘भुनक्तु’ अर्थो रमणीयमस्ति । हे भगवन्! आवयोरध्ययनक्रिया रमणीया भवेत् - इति प्रार्थना।

सह वीर्यं करवावहै - ‘वीर्यं’ शब्दः ‘वीर’ शब्दस्य भावार्थकं रुपमस्ति। आवाभ्यां वीर्यमथवा शौर्यं युक्तानि कार्याणि क्रियेरनिति प्रार्थना।

तेजस्विनावधीतमस्तु - अत्र सन्धिविच्छेदः कृत्वा - तेजस्विनौ, अधीतम्, अस्तु - एते त्रयः शब्दा लभ्यन्ते। तेजस्वि- ‘तेजस्विन्’ नपुंसकलिङ्गप्रथमाविभक्तिरेकवचनमस्ति। ‘अधीतम्’ अर्थः ‘अध्ययन करणम्’। तेजस्वि नौ अधीतम् अस्तु - यदावां पठावस्तत्तेजस्वि भवतु।

मा विद्विषावहै - 'मा' इति निषेधार्थकअव्ययोऽस्ति। मा कुरु। चिन्ता मास्तु - वयञ्जानीमः। विद्विषावहै - ‘विद्वेष’ अर्थः - द्वेषभावना, जुगुप्सेत्यादयः। अतः - हे भगवन्! आवाभ्यां द्वेषो न करणीय इत्यर्थः। अन्ततः ‘ॐ शान्तिः शान्तिः शान्तिः’ कथयित्वा शान्त्रिमन्त्रं समापयामः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें