शनिवार, 9 नवंबर 2019

प्रतिवेशिनः पुत्र्या जन्मदिवसोत्सवः

अद्य प्रतिवेशिनः पुत्र्या जन्मदिवसोत्सवः। तज्जन्मदिवसोत्सवे केवलं बालिका निमन्त्रिताः। बालका न। अद्य यदा जन्मदिवसोत्सवाय ते गच्छन्त आसँस्ते मम पुत्रमप्राक्षुर्यदि स जिगमिषुः। स सोत्साहमङ्गीकारोदीदृशत्। तेऽवादिषुस्तेषाङ्कारयानयेव स गन्तुं शक्नोतीति। मम पुत्रस्यावधानाय तेषां दायित्वं न भवेदनेन कारणेनाहमपि तेन सहागमम्। तत्र गत्वाद्राक्षं यत् कस्या अपि मातापितरौ नाभूताम्। स यो जन्मदिवसोत्सवो यस्मिन् सर्वे बालिकास्तेषां मातापितृभ्यां प्रतिवेशिनो गृहे स्थापिताः। ततः प्रतिवेशिनैव सर्वा बालिका नीताः। अतिथिषु तत्राहमेकोऽपि पिताभूम्। मम प्रतिवेश्यवादीत् ते सर्वा बालिका मम पुत्रञ्च गृहमानेष्यति। अहं तदङ्गीकृत्वा पुत्रं तेन सह संस्थाप्य स्वगृहमागमम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें