गुरुवार, 28 नवंबर 2019

गृहे स्थातास्वः

श्वः पुत्रस्य विद्यालयस्यावकाशः। आवयोरवकाशस्तु नास्ति। भार्यया तु कार्यालयङ्गन्तवयमेव यतः सा गृहात्कार्यङ्कर्तुन्न शक्नोति। तस्याः कार्यमेतादृशं यत्करणाय कार्यालयङ्गन्तव्यम्। अहं भाग्यशाली। गृहात्कार्यङ्कर्तुं शक्नोमि। अतः श्वो गृहात्कार्यङ्कर्तास्मि। आवाङ्गृहे स्थातास्वः। प्रातःकाले पुत्रं प्रातराशाय बहिर्गमयिष्यामि। तदनन्तरङ्कार्यङ्कर्तास्मि। स्वल्पकार्यमेव वर्तते। आदिनङ्कार्यकरणस्यावश्यकता नास्ति। अतः श्वस्तनं दिनं सम्यग्भवितेति मन्ये।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें