शनिवार, 9 नवंबर 2019

मातापित्रोर्गमनात्परम्

मातापितरौ स्वेदशं प्राप्तवन्तौ। तौ षण्मासेभ्योऽस्माभिः सहानिवसताम्। तयोर्गमनात् परं हर्षोऽपि दुःखोऽप्यनुभूयते। तयोर्जीनवनचर्यास्माकमपेक्षया भिन्ना। तावाधिक्येन दूरदर्शनं पश्यतः, वयं न्यूनतया। तौ स्वदेशीयं दूरदर्शनं पश्यतः। तस्मिन् मम लेशमात्रं रुचिर्नास्ति। वयमस्मद्देशीयं दूरदर्शनं पश्यामः। तस्मिँस्तयोः रुचिर्नास्ति। तौ प्राय ऊर्जांशयुक्तं भोजनं भुङ्क्तः, वयं तादृशं भोजनं परिहरामः। भोजनेऽस्मभ्यं मीना रोचन्ते, परन्तु तौ मीनमासस्य दुर्गन्धं न सहेते। अतः षण्मासेभ्योऽस्माभिर्मीना न भुक्ताः। तयोरपि मनसोरेतादृशा विचारा भवेयुरिति मन्ये। तावपि स्वगृहङ्गत्वा सुखं दुःखञ्चानुभवेतामस्मिन् कोऽपि न सन्देहो मम।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें