रविवार, 24 नवंबर 2019

पञ्चतनत्रम् (अध्यायः ८)

दमनकः करटकं कथितवान्…

कस्मिँश्चित् वने भसुरकः नाम्ना सिंहः निवसति स्म। सः न केवलं भोजनाय, मनोरञ्जनाय अपि अन्यान् पशून् मारयति स्म। पशवः भीताः। यदि भसुरकः एतेन वेगेन पशून् मारयेत् तर्हि वने पशवः न अवशिष्येयुः। ते एकत्रीभूय सिंहस्य समीपे गतवन्तः। सः विना कारणेन पशून् न मारयेत् इति प्रार्थनां कृतवन्तः। भसुरकस्य अङ्गीकारं प्रापणाय, ते प्रतिदिनम् एकं पशुं तस्य भोजनाय प्रेषयिष्यन्ति इति वचनं दत्तवन्तः। भसुरकः पशून् न मारयेत् इति अभियाचनां कृतवन्तः। भसुरकः अङ्गीकारं दत्तवान् उक्तवान् च - “यदि एकस्मिन् दिनेऽपि भवन्तः पशुं न प्रेषयेयुः तर्हि अहं वने सर्वान् मारयिष्यामि।”।

तदा आरभ्य प्रतिदिनम् एकः पशुः भसुरकस्य भोजनाय स्वस्य आहुतिं दत्तवान्। पशुजातेः आधारेण पर्यायः निर्णीतः। वने पुनः शान्तिः जाता।

एकदा भसुरकस्य भोजनाय शशस्य पर्यायः। सः मृत्युं न इच्छति स्म परन्तु सः कर्तव्यपालनं निराकर्तुं न शक्तवान्। स्वजीवनरक्षणाय भसुरकस्य हननम् आवश्यकम् इति सः चिन्तितवान्। परन्तु शशः सिंहं कथं मारयेत्? सिंहः कथं हन्तव्यः इति चिन्तनं कुर्वन् शशः शनैःशनैः मार्गे अचलत्। अन्ततः सः सिंहस्य गृहं प्राप्तवान्।

भसुरकः कुपितः। तस्य भोजनं विलम्बेन आगतम्। शशं दृष्टवा सः गर्जितवान् - “प्रथमतः त्वं विलम्बेन आगतः। अन्यच्च त्वं शशः! शशः! एकेन लघुशशेन मम बुभुक्षा कथम् उपशम्येत? सर्वादौ अहं त्वां खादिष्यामि। तत्पश्चात् वने सर्वान् पशून् मारयिष्यामि।”

शशः भसुरकं प्रणम्य उक्तवान् - “हे राजन्! विलम्बेन आगतः एषः मम दोषः नास्ति। अन्येषां पशूनां दोषः अपि नास्ति। एकः शशः भवतः भोजनाय न पर्याप्तः इति वयं जानीमः। अतः पञ्चशशाः प्रेषिताः। मार्गे कश्चन सिंहः अस्माकं मार्गम् अवरुध्य पृष्टवान् वयं कुत्र गच्छामः इति। शक्तिशालिसिंहभसुरकस्य भोजनाय गच्छामः इति वयम् उक्तवन्तः। परन्तु सः भवतः उपहासं कृतवान्। सः भवन्तं 'वञ्चकः' उद्दिष्टवान्। सः मां भवन्तं द्वन्द्वयुद्धनिमन्त्रणदानाय प्रेषितवान्। भवन्तं पराजेष्यति इति सः उक्तवान्।"

भसुरकः क्रोधितः। "कः एषः अहङ्कारी सिंहः?” सः पृष्टवान। "मां दर्शयतु। अहं तं मारयित्वा, अनन्तरं मम भोजनं खादिष्यामि।”

शशः सिंहम् एकस्य कूपस्य समीपे नीतवान्। "अन्तः पश्यतु। सः सिंहः अत्रैव वसति।”

भसुरकः अन्तः दृष्टवान्। स्वस्य प्रतिछायां दृष्टवान्। स्वस्य एव प्रतिछाया अस्ति इति अनवगच्छन् सः गर्जितवान्। प्रतिध्वनिः आगतः। प्रतिध्वनिः तस्य गर्जनात् अपि उच्चतरः। प्रतिध्वनिः अन्यसिंहस्य गर्जनम् अस्ति इति चिन्तयित्वा सः प्रतिछायाम् आक्रमणाय कूपे कूर्दितवान्। सः मृतः।

शशः हर्षितः। सः प्रतिगतवान्। कथं बुद्ध्या सिंहं मारितवान् इति अन्यान् पशून् सः श्रावितवान्। सर्वे पशवः शशस्य प्रशंसां कृतवन्तः, सुखेन जीवनं च यापितवन्तः।

दमनकः कथां समाप्तवान् - “तीक्ष्णदन्ताः न आवश्यकाः। अहं मम बुद्धिम् उपयुज्य पिङ्गलकं सञ्जीवकं च पृथक् करिष्यामि।”

'शुभं भवतु!' इति करटकः दमनकं उक्तवान्। दमनकः पिङ्गलकं मेलनाय गतवान्।

सिंहः एकाकी आसीत्।

पिङ्गलकः शृगालस्य स्वागतं कृतवान्। दमनकः उक्तवान् - “हे राजन्। महत्सङ्कोचेन वदामि। अहं जानामि सञ्जीवकः भवतः मित्रम्। परन्तु अहं भवतः विश्वसनीयः मन्त्री। अतः सत्यकथनं मम दायित्वम्। सञ्जीवकः भवन्तं मारयित्वा भवतः राजसिंहासनं निग्रहीतुम् इच्छति।"

“एवं वा?” पिङ्गलकः आश्चर्यं दर्शितवान्, “एतत् कथं शक्यम्? सः विश्वसनीयमित्रम्। सः किमर्थं मां मारयितुम् इच्छति?”

दमनकः उत्तरं दत्तवान् - “न कोऽपि अस्ति विश्वसनीयः सेवकः। सर्वे राजपदम् इच्छन्ति। अतः सर्वं दायित्वं राज्ञा एकस्मै सेवकाय कदापि न दातव्यम्। अपि च हे राजन्! भवान् किमर्थं तस्मिन् इयन्तं विश्वासं करोति? भवते तस्य किं प्रयोजनम्? सः शाकाहारी। सः भवतः शत्रून् मारयितुं न शक्नोति।”

चिन्तामग्नः पिङ्गलकः उपविष्टवान्। दमनकः जानाति स्म, सिंहस्य मनसि तेन विषं स्थापितम्। सः अनुवर्तितवान् "हे राजन्! सः भवन्तं मारयिष्यति। तस्मात् पूर्वमेव भवान् तं मारयतु। अन्यथा यथा मक्षिका कीटे विश्वासं कृत्वा मृता तथा भवतः अपि सा दशा भविष्यति।”

“सा का कथा?” पिङ्गलकः पृष्टवान्।

तदानीं दमनकः पिङ्गलकं मक्षिका-कीटयोः कथां श्रावितवान्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें