शनिवार, 30 नवंबर 2019

'टर्मिनेटर्-डार्क्-फ़ेट्'

आजीवनं ‘टर्मिनेटर्-२’ मम प्रियतमञ्चलचित्रमतिष्ठत्। इदानीमपि तिष्ठति। तस्मिन् न किमपि परिवर्तनम्। सामान्यतश्चलचित्रेषु मम विशेषरुचिर्नास्ति। चलचित्रमन्दिरङ्गत्वामुकचलचित्रं द्रष्टव्यमिति विरलतया चिन्तयामि। परन्तु ‘टर्मिनेटर्’ तादृशानि चलचित्राणि यानि मया द्रष्टव्यान्येव। अतो यदा ‘टर्मिनेटर्’ आवल्यां नूतनशृङ्खलागता तदा मया द्रष्टव्येत्यचिन्तयम्। गतसप्ताहान्ते ‘टर्मिनेटर्-डार्क्-फ़ेट्’ चलचित्रमपश्यम्। चलचित्रं समीचीनमासीत्। कदापि नैरस्यन्नान्वभवम्। चलचित्रस्य कथायाङ्किमपि नूतन्नासीदित्याशाभङ्गो जातः। पुरातनानि कथा एव पुनर्दर्शिता। ‘टर्मिनेटर्-साल्वेशन्’ चलचित्रं मह्यं रोचते यतस्तस्य कथान्येषां ‘टर्मिनेटर्’ चलचित्राणामपेक्षया भिन्ना। अपि च ‘डार्क्-फ़ेट्’ चलचित्रे, द्वासप्ततिवर्षीय आर्नोलड्महाशयः, द्वाषष्टिवर्षीया लिन्डाहैमिल्टन्महोदयाभिनयतः। तौ दृष्ट्वा मोदे परन्तु तौ वृद्धौ। यतस्तौ मह्यं रोचेतेतमां तथापि तयोः समयो गत इति मम मतिः। भुषुण्डीवहन्तौ वृद्धौ युयुत्सू मह्यं मनोरञ्जनन्न दद्याताम्। ‘टर्मिनेटर्’ आवल्या एतदन्तिमचलचित्रमिति मन्ये। आर्थिकदृष्ट्या चलचित्रमेतल्लाभो न लभ्येतेति भाति। गतसप्ताहे ‘डार्क्-फ़ेट्’ दृष्ट्वा मम मनसि प्रथमद्वितीयाभ्याम् ‘टर्मिनेटर्’ चलचित्राभ्यां प्रीतिः पुनर्जागृता। अत उभे चलचित्रे पुनर्दूरदर्शनेऽपश्यम्। अत्युत्तमे चलचित्रे ते। सम्प्रति प्रथमं ‘टर्मिनेटर्’ चलचित्रं मया रोरुच्यते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें