रविवार, 1 दिसंबर 2019

सी-एफ़्-एल् उत एल्-ई-डी

गतकेभ्यश्चिद्वर्षेभ्यः सी-एफ़्-एल् विद्युद्दीपाः प्रयुज्यन्ते। ते मह्यङ्कदापि नारोचन्त। शीतकाले ज्वालनसमये तेषां प्रकाशः स्वल्पः। प्रायो निमेषद्वयात्परं तेषां प्रकाशः देदीप्यते। तेषां विग्रहोऽपि वक्रः। ते चिरस्थायिनोऽपि कदापि न बभूवुः। पुरातनदीपा बहुभ्यो वर्षेभ्यो जाज्वल्यन्ते स्म। एते वर्षं यावन्न ज्वलन्ति। ते कथं प्रसिद्धा बभूवुरहन्न जाने। इदानीम् एल्-ई-डी विद्युद्दीपाः क्रेतुं शक्यन्ते। ते मह्यं रोचन्ते। तेषां विग्रहः पुरातनविद्युद्दीपा इव वक्रो नास्ति, प्रकाशोऽपि सम्यक्। एतस्मादद्यत्वे गृहे सी-एफ़्-एल् अपसार्य एल्-ई-डी विद्युद्दीपान् स्थापयामि। रसवत्यामेको लघुप्रकोष्ठोऽस्ति यस्मिन् पाचनसामग्री वर्तते। तस्मिन् प्रकोष्ठे दिने बहुवारं प्रायः केवलं निमेषं यावत्कार्यमस्ति। यावत् सी-एफ़्-एल् विद्युद्दीपश्चकास्ति तावत् कार्यमेव पर्यवस्यति। एल्-ई-डी स्थापयित्वा सा समस्या परिहृता।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें