रविवार, 22 दिसंबर 2019

ऊर्जांशस्य लाभाः

पूर्वं मया भणितं यद्भोजनयूर्जांशो न्यूनतया भक्षणीयः। गतमासेऽहमाधिक्येन व्यायामङ्करोमि। भारमपि वहामि। तद्वशाद्भोजनयाधिक्येनोर्जांशः खादनीयः, अन्यथा शरीरे दौर्बल्यमनुभवामि। अनेन कारणेन मयोर्जांश आधिक्येन भक्षणमारब्धम्। अस्यान्ये लाभापि सन्तीत्यनुभवामि। गतमासयाधिक्येनोर्जांशं भक्षणादेते लाभा मया अनुभूताः -

१. मम भोजनपाचनं समीचीनतरम्
२. निद्रापि समीचीनतरा
३. व्यायामेऽधिकभारं वोढुं शक्नोमि
४. सामान्यतोऽहं बहुशैत्यमनुभवामि। सम्प्रति तस्मिन्नपि किञ्चित्समीचीनतरो भेदो दृश्यते। रात्रौ पूर्ववच्छैत्यन्नानुभवामि।

जीवने यन्मया पूर्वं मतम्, नूतनसूचनां प्राप्य्य, आवश्यकतानुसारम्, तस्मिन् परिवर्तनङ्करणीयमिति ममैको सिद्धान्तः। स एव सिद्धान्तोऽत्र कार्यरतः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें