रविवार, 8 दिसंबर 2019

द्योवीक्षणयन्त्रम्

आ केभ्यश्चिद्मासेभ्यः पुत्रो द्योवीक्षणयन्त्रञ्चिक्रीषति। स्मरामि बाल्यकाले ममापि तादृशीच्छासीत् परन्तु कदापि यन्त्रन्न प्राप्तम्। स नक्षत्राणि दिदृक्षति। तस्य जिज्ञासा वर्धेतेति हेतोः क्रिस्तमसोपायनरूपेण तस्मै द्योवीक्षणयन्त्रं दातास्वः। अद्यत्वे प्रकाशप्रदूषणवशान्नक्षत्राणि दर्शने क्लेशोऽनुभूयते। रात्रौ कुत्राप्यन्धकारमयं स्थानङ्गत्वा नक्षत्राणि द्रष्टव्यानि। एतस्मै शीतकाले रात्रौ गृहाद्बहिर्गन्तव्यम्। तन्मह्यं न रोचते। तथापि तस्य तीव्रेच्छासीदित्यत एनमुपायनं दद्वः। स निश्चयेन मोदिष्यते परन्तु कतिवारं यन्त्रेण द्रक्ष्यतीति द्रष्टव्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें