रविवार, 22 दिसंबर 2019

पादकन्दुकमद्राक्ष्व

अद्याहं मम पुत्रञ्च दूरदर्शने पादकन्दुकस्पर्धामद्राक्ष्व। स्पर्धासु मम रुचिर्नास्ति। परन्तु सम्प्रति स्पर्धानां समाजसंस्कृत्यां बहुमहत्वमस्ति। बहवो जनाः स्पर्धाविषयेषु चर्चाः कुर्वन्ति, मिलित्वा स्पर्धाः पश्यत्सु खादन्ति हसन्ति च। यदि पुत्रस्य पादकन्दुकस्पर्धायां रुचिर्वर्धेत तर्हि वरम्। अहमिदं प्राधान्येन भावयामि। स्मराम्यहं स्पर्धास्वरुचिवशात् कतिवारञ्जनानां मुखानि पश्यन् स्थितवानहं बहुषु जनसम्मेलनेषु। यदा स प्रौढ भवेदिदं तेन सह न भवेदित्यतस्तेन सहोपविश्य क्रीडामद्राक्षमहम्। क्रीडानियमाँस्तमबूबुधं येन तस्य रुचिर्वर्धेत।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें