मंगलवार, 3 दिसंबर 2019

भानुरन्धयति

प्रतिदिनं प्रातःकाले सप्तवादने पुत्रं विद्यालयं नयामि। तं विद्यालयं प्रापय्य कार्यालयङ्गच्छामि। कार्यालयः पूर्वदिशि वर्तते। अतो यानचालनसमये भानुः प्रत्यक्षं चाकाश्यते। अनेन मार्गमन्यानि वाहनानि च दर्शने बहुकष्टोऽनुभूयते। अतिजागरुकतया यानञ्चालयितव्यमन्यथा वाहनघट्टनं सम्भवेत्। तमपायं निवारणाय विलम्बेन गन्तव्यमिति चिन्तयामि। पुत्रं विद्यालयं प्रापय्य पुनर्गृहमागत्य, व्यायामस्नाने कृत्वा प्रायो नववादने गन्तव्यम्। तत्समये सूर्यः प्रत्यक्षन्न भवेत्, आकाशे किञ्चिदुपरि भवेत्। परन्तु यदि विलम्बेन गच्छेयं तर्हि कार्यालयाच्चतुर्वादने गन्तुन्न शक्नुयाम्। प्रायः सार्धपञ्चवादने गच्छानि। परन्तु तत्काले महान् वाहनसम्मर्दो भवेत्। तेन मार्गे समयो व्यर्थो भवेत्। श्वः कृत्वा द्रष्टास्मि। यदि रोचते तर्हि प्रतिदिनं करिष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें