सोमवार, 16 दिसंबर 2019

विलम्बेन गमनम्

गतदिनेषु बहुवारं प्रातःकाले विलम्बेन कार्यालयमगच्छम्। विलम्बेन गमने लाभा हानयश्च। सूर्यः प्रत्यक्षं नास्त्येतेन यानचालनं सुकरम्। स तु महत्तमो लाभः। प्रातःकाले त्वरया सर्वन्न करणीयमित्यन्यो लाभः। हानयोऽपि सन्ति। बहूनि कार्याणि द्विवारङ्करणीयानि। वस्त्रपरिवर्तनम्, यानचालनम्। यदि व्यायामङ्कुर्यां तर्हि प्रातराशमपि द्विवारं भक्षणीयम् (व्यायामात्पूर्वं परञ्च)। अपि च व्यायामङ्कृत्वा स्वेदः स्रवेत्। तं निवारणाय स्नानङ्करणीयम्। तत्र क्लेशोऽयम् - अहं सामान्यतः कार्यालये बहुवारं सोपानमारोहामि। भोजनात्परं न्यूनातिन्यूनं मैलमितं भ्रमामि। अतः स्वेदः पुनर्जायते। यदि प्रातःकाले स्नानङ्कुर्याम्, तर्हि साँयकाले पुनः स्नानङ्करणीयम्। तेन जलमाधिक्येनोपयुज्यते। इदं मह्यन्न रोचते यतः साम्प्रतिककाले जलं मूल्यवत्। यदि पुत्रं विद्यालयं प्रापय्य गृहमागच्छेम्, किञ्चित्कालानन्तरं पुनर्गच्छेम्, तर्हि यानतैलमप्याधिक्येनोपयुज्येत। तदपि मह्यं न रोचते। प्रत्यागत्य पुनरगमने समयोऽप्याधिक्येनावश्यकः। अपि च प्रातःकालस्यापेक्षया साँयकाले वाहनसम्मर्दोऽधिकतरः। अतो गृहङ्गमनेऽधिकसमयोऽपेक्षितः साँयकाले। प्रातःकाले पुत्रेण सहैव कार्यालयङ्गन्तव्यमिति वरम्। परन्तु यदि सूर्यः प्रत्यक्षं देदीप्येत तर्हि विलम्बेन गच्छानि यतो वाहनघट्टनं तु सर्वथा निवारणीयम्। उदाहरणतोऽद्य कूहा प्रसृता, अनेन भानुर्न दृश्यते। अद्य पुत्रेण सहैव प्रस्थानमकार्षम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें