रविवार, 6 मार्च 2022

भिन्नरीत्योद्योगसन्दर्शनम्

गते सप्ताहेऽमुकेन महाशयेन सह समभाषे। स तस्य संस्थायै मम सन्दर्शनङ्कारयितुमिच्छति। स सन्दर्शनं भिन्नरीत्या करोति। गृहकार्यं ददाति। एकस्मिन्सप्ताहे यावच्छक्यङ्कार्यङ्कर्तव्यम्। प्रश्नं दृष्ट्वा मया ज्ञातं यन्मया प्रश्वनविषये किमपि न ज्ञायते। तस्मात्प्रश्नस्य परिहारकरणाय बृहच्छ्रमो कर्तव्यः। सर्वप्रथमं तु प्रश्वनविषये पठितव्यं यस्मादहं प्रश्नमवगन्तुं शक्नुयाम्। तदनन्तरं तस्य परिहारश्चिन्तनीयः। तदनन्तरमेका परिहारसञ्चिका रचनीया यस्यां परिहारो विस्तरेण प्रतिपादनीयम्। एतत्सर्वङ्कृत्वाप्योद्योगो लभ्यतयित्यस्य निश्चितता तु नास्त्येव। उद्योगो दीयेत चेत्कियति वेतने दीयेतेत्यपि प्रश्नः। तर्हि सन्दर्शनङ्कुर्यां वा नेति चिन्तयामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें