रविवार, 27 फ़रवरी 2022

पदोन्नतिः

प्रातःकाले पित्रा सह समभाषिषि। सर्वमङ्गलं पृष्ट्वा स मम पदोन्नितिर्विषयेऽपृच्छत्। मम पदोन्नतिर्भवेद्येन सोऽन्यान्वक्तुं शक्नुयात्तस्य पुत्रस्य पदोन्नतिरभवदिति तस्येच्छा। आ षड्वर्षेभ्यस्त्वमस्यै संस्थायै कार्यङ्कृत्वापि पदोन्नितिः किमर्थन्नाभवदिति स वारं वारं पृच्छति। अहं पदोन्नतये प्रयते परन्तु सामाजिकापेक्षाया एव। मम कापि विशेषेच्छा नास्ति। उच्चतरपदं प्राप्याधिकानि सम्मेलनानि भवन्ति। तस्मात्समयशैथिल्यं व्यपयाति। तदहन्निच्छामि। सम्प्रति बहुवारं कार्यं न्यूनमस्ति चेन्मुक्तसमयं लभे। उच्चस्तरेषु मुक्तसमयः कदापि न लभ्यते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें