बुधवार, 2 फ़रवरी 2022

नवपञ्चाशदधिकशतम्

सन्दर्शनसन्नाहाय प्रतिदिनङ्कस्मिंश्चिज्जालस्थाने तन्त्रांशाभ्यासङ्करोमि स्म। तज्जालस्थानं प्रतिवर्षं नवपञ्चाशदधिकशतं रूप्यकाणि शुल्कङ्गृह्णाति। शुल्कगृहणतिथिरासीत्त्रिंशज्जनवरी। मम सन्दर्शनं एकफेबररीदिनाङ्के समपद्यत। यतः सम्प्रति नूतनसंस्थयोद्योगो न दत्तस्तथापि भावयामि तयोद्योगो दीयते यतः पञ्चसु सन्दर्शनेषु मयोत्तमं प्रदर्शनङ्कृतम्। अत इतः परं तज्जालस्थानस्यावश्यकता न भवेदिति मन्ये। तर्हि नवपञ्चाशदधिकशतं रुप्यकाणि व्यर्थानि जातानि। नवविंशति दिनाङ्के मम ग्राहकताया निरसनङ्कुर्यामिति मया चिन्तितमासीत्परन्तु तस्मिन्कुर्वति कया संस्थया के प्रश्नाः कतिवारमपृच्छयन्तेति द्रष्टुन्न शक्यते। अतो ग्राहकताया निरसनं न कृतम्। तर्हि केवलं द्वाभ्यां दिनाभ्यां मया नवपञ्चाशदधिकशतं रुप्यकाणि दत्तानि।

1 टिप्पणी: