शनिवार, 5 फ़रवरी 2022

पात्रक्षालनयन्त्रं भग्नम्

पात्रक्षालनयन्त्रं भग्नम्। पूर्णतया न। कार्यङ्करोति परन्तु बहुवारं प्रयत्नङ्कृत्वैव कार्यङ्करोति। प्रतिदिनं भार्यया तेन सह स्थातव्यम्। स चलति, परन्तु केषाञ्चिन्निमेषानामनन्तरं स्वयमेव विरमति। तत्काले पुनरारब्धव्यम्। तस्य नियन्त्रणपरिपथि दोष आगत इति मन्ये। तस्य समीकरणविषये चिन्तयावः परन्तु समीकरणे प्रायस्त्रिशतं रुप्यकाणि व्ययितव्यानीत्यूहावहे। सप्तत्रिशतं रूप्यकाणि व्ययित्वा नूतनयन्त्रं प्राप्तुं शक्यते। यद्यप्यावां तस्य समीकरणायेच्छावस्तथापि नूतनयन्त्रक्रयणमेव वरं यतः त्रिंशत्प्रतिशतं व्ययङ्कृत्वापि तद्यन्त्रं तु पुरातनमेव स्थास्यति। न्यूनातिन्यूनं तद्यन्त्रमुपदशवर्षपुरातनमस्ति। तर्हि त्रिगुणितरुप्यकाणि व्ययित्वा नूतनयन्त्रक्रयणमेव वरम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें