शुक्रवार, 11 फ़रवरी 2022

पुत्रेणापि ज्ञायते

ह्या रात्रौ पुत्रो मया सहास्वपत्। तस्मै रात्रौ सम्भाषणं रोचते। स ममोद्योगविषयेऽपृच्छत्। अहं तमसूचयं यद्यद्यपि मम सन्दर्शनं सम्यक्तयाभवत्तथापि संस्थयाननुभवी कर्मकर इवोद्योगो दीयते। परन्तु पञ्चसु सन्दर्शनेषु ये द्वे सन्दर्शनेऽधारीकृत्य उच्चपदं दीयते ते सन्दर्शने तु तव बहूत्तमेऽभवतां तथाप्युच्चपदं न दीयते? इति विस्मयं सोऽदर्शयत्। सत्यं पुत्र! तस्मादेवाहङ्कुपितोऽस्मीत्यहं तमवदत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें