शनिवार, 1 फ़रवरी 2020

प्राचीरो जीर्यते

अस्माकङ्गृहं प्रायश्चतुर्दशवर्षपुरातनम्। तस्य प्राचीरः काष्ठमयः। बहुभ्यो वर्षेभ्यः सूर्यवर्षाभ्यां स प्राचीरो जीर्णोऽभवत्। प्राचीरे द्वे द्वारे। अभे ग्लपिते। ते स्वाभ्यामुत्थातुमपि न शक्नुवन्ति। वायुना ते भूमौ पततः। ते समीकरणीये। अग्रिमे सप्ताहे कञ्चित्तक्षकमाहूय दर्शयितास्मि, समीकरणाय कियन्मूल्यमिति प्रष्टास्मि। गृहाय तु सर्वदा व्ययो भवति। मासात्पूर्वमेव चतुरो वृक्षान् कर्तनाय त्रिशताधिकसहस्ररुप्यकाणि व्ययितानि। सम्प्रत्यमुष्मै पुनर्धनव्ययो भविष्यति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें