रविवार, 2 फ़रवरी 2020

शिलातैलस्य मूल्यम्

शिलातैलस्य मूल्यं ह्रसते। इदं मह्यन्न रोचते। अद्यत्वे जागतिकोष्णता भयङ्करी समस्या। तान्निवारणाय शिलातैलो न्यूनतया दहनीयः। परन्तु यदि तस्य मूल्यमल्पं भवेत्तर्हि जनाः स्वच्छन्दतया तं दहेयुः। तद्वातावरणस्य हानये। यदि मूल्यमधिकं भवेत्तर्हि जनाः कार्यालस्य समीपे गृहाणि क्रीणीयुः। विंशतित्रिंशन्मैलमितां यात्राङ्कार्यालयाय न कुर्युः। जनसञ्चारशटकेषु यात्राङ्कुर्युः। यदि शिलातैलस्योत्पत्तिरधिकास्ति तर्हि सर्वकारेण विक्रयणकरो वर्धनीयः। तेन जनाः शिलातैलङ्किञ्चिन्न्यूनतया क्रीणीयुः। तद्वातावरणस्य लाभाय। शिलातैलेऽधिकं विक्रयणकर इति भूयिष्ठो लाभकरो निर्णयो भवेत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें