शनिवार, 8 फ़रवरी 2020

भ्रात्रा सह समभाषे

ह्योऽहं बहुमासेभ्यः परं मम भ्रात्रा सह समभाषे। अहं तं दूरवाण्यामाहूतवान्। तत्र तु रात्रेर्दशवादनमासीत् परन्तु तदापि तस्य पुत्रीपुत्रौ गृहाद्बहिरक्रीडताम्। अतः स निश्चिततया सम्भाषितुमशक्नोत्। घण्टां यावदावां समभाषावहि। स तस्य स्थिरोद्योगं विहाय तन्त्रांशमपि रचयति। द्वौ क्रेतारावपि स्तः। एतच्छ्रुत्वाहममोदे।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें