रविवार, 26 जून 2022

मल्लयुद्धमपश्याव

शुक्रवासरेऽहं पुत्रश्च मल्लयुद्धदर्शनायागच्छाव। आ द्वाभ्यां वर्षाभ्यां वयं प्रतिशुक्रवासरं साँयकाले दूरदर्शने मल्लयुद्धं पश्यामः। पुत्राय रोचतेतमाम्। अस्मिन्सप्ताहे तद्युद्धमस्माकं नगरयायोजितम्। चिटिके क्रीत्वावामगच्छाव। मम भार्याया रुचिर्नासीत्। सा नागच्छत्। सर्वमुत्तमरीत्याभवत्। परन्तु यानस्थगनस्थलस्य शुल्कञ्चत्वारिंशद्रुप्यकाण्यासीत्। तद्दृष्ट्वाश्चर्यमन्वभवम्। जीवने कदापि यानस्थगनस्थलायैतावन्ति रुप्यकाणि नाददाम्। पुत्रस्येच्छा पूर्णा जातेति महान्सन्तोषः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें