रविवार, 17 अप्रैल 2022

सोलरिस् (पुस्तकम्)

स्टेनिस्ला-लेम्महाशयः सोलरिसिति पुस्तकं १९६१ वर्षे लिलेख। पुस्तकमहं २०११ वर्षेऽक्रीणाम्। तस्मिन्वर्षेऽपठमपि। परन्तु दशवर्षेभ्यः परं पुस्तकात्किमपि न स्मृतम्। आकस्मिकतया पुनःपठनेच्छा जागरुका। गृहे प्रकोष्ठ एकः पुस्तकालयरुपेण वर्तते। पुस्तकालयेऽस्मिन्बृहदन्वेषणङ्कृतं मया। परन्तु पुस्तकं न लब्धम्। नितरां निराशामन्वभवम्। मया ज्ञातमासीदहं पुस्तकं निश्चयेन क्रीतवान्कस्मैचिन्न दत्तवानपि। तर्हि पुस्तकङ्कुत्रागच्छत्? निराशतया पुस्तकालययासन्दयुपविशन्नासम्। तदा मम दृष्टिर्दूरदर्शनस्योऽधः सान्द्रमुद्रिकाराशौ पतिता। तासु सान्द्रमुद्रिकासु सोलरिस्पुस्तकं स्थितमासीत्। पुस्तकं लब्ध्वा हर्षितोऽभवम्। गते सप्ताहे पुस्तकमपठम्। सामान्य विज्ञानकल्पना न वर्तते पुस्तके। अन्येनासमानजीवेन सह कथं सम्पर्कं स्थापयितुम् (वा न) शक्यतयिति पुस्तकस्य विषयः। पुस्तकं मह्यमरोचत।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें