शनिवार, 16 अप्रैल 2022

उद्योगः प्राप्तो गमितश्च

गते मासेऽहमस्मिञ्जालस्थाने लेखान्नालिखम्। तस्य कारणमुद्योगसन्दर्शनम्। त्रिवर्षेभ्यः पूर्वङ्काफ्यापणे कञ्चन सज्जनममिलम्। मासात्पूर्वं स सज्जनो मां तस्य संस्थायामुद्योगायाहूतवान्। सुवर्णावकाशो भासते स्म यतः कार्यमतिरुचिकरमासीत्। वेतनमपि सम्यग्भासते स्म। आ मासात्तस्याः संस्थायाः सन्दर्शनकार्यमकरवम्। संस्थयोद्योगो दत्तः। मया गृहीतश्च। यद्यपि कागदे वेतनं सम्यग्दृश्यते स्म वास्तविकतया वेतनमधिकन्नासीत्। वेतनस्य केवलं पञ्चाशत्प्रतिशतं भाग एव सुनिश्चित आसीत्। अन्यत्पञ्चाशद्भागं संस्था स्वच्छन्दतया दद्यात्। तन्मयि चिन्तामजनयत्। तथापि कार्यमुत्तममासीदित्यतो मयोद्योगः स्वीकृतः। गते सोमवासरे मदीयां साम्प्रतिकां संस्थां सूचनार्थमहं सज्जोऽभवम्। परन्तु तस्मिन्दिनयेव साम्प्रतिकसंस्थया वेतनवृद्धिः कृता। वेतनवृद्धेः पूर्वमपि नूतनोद्योगस्य वेतनं मय्युत्साहन्न जनयन्नासीत्। वेतनवृद्धिं लब्ध्वा तु नूतनोद्यगोस्य वेतनमन्यूनायत। अतो नूतनसंस्थामसूचयमहमुद्योगन्न स्वीकरिष्यामीति। मासं यावत्कृतङ्कार्यं व्यर्थञ्जातम्। अद्यत्वे स्थितिरीदृश्येव। यद्यपि बहव उद्योगावकाशा वर्तन्ते तथापि कञ्चनोद्योगं प्रापणाय महत्समयश्श्रमश्चावश्यकौ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें