बुधवार, 30 सितंबर 2020

तन्त्रांशे दोषाः परीक्षाया महत्वञ्च

आ पञ्चदशभ्यो वर्षेभ्यस्तन्त्रांशं रचयामि। तन्मह्यं रोचते। जानाम्यहं तन्त्रांशे दोषा भवन्ति। तन्त्रांशं रचयित्वा यथार्थं तस्य परीक्षा करणीया। तस्माद्दोषा आविर्भवन्ति। परह्यर्मया तन्त्रांशेका रचितः। अतिलघुतन्त्रांशः सः। यावच्छक्यं मया मम सङ्गणके तस्य परीक्षा कृता। यद्यपि परीक्षाया मम सन्तोष आसीत्तथापि मया चिन्तितं यदा स तन्त्रांशः परीक्षासङ्गणके स्थापयिष्यते तदा पुनः परीक्षा करणीया। कोऽपि दोषो द्रक्ष्यतयिति मया नापेक्षितम्। तथाप्यहं परीक्षामकुर्वि। परीक्षायाङ्कुर्वत्यां दृष्टं तन्त्रांशः पूर्णतया भग्नः! कथमेतच्छक्यमिति विस्मयमन्वभवम्। घण्टां यावद्विविच्य भानञ्जातं यन्मया परीक्षायामेव दोषः कृत! तेन तन्त्रांशदोषस्तिरोहितः। अनन्तरं तन्त्रांदोषं परिष्कृत्य पुनरगमयम्। अद्य परीक्षासङ्गणके तस्य परीक्षा पुनः करिष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें