शनिवार, 26 सितंबर 2020

चित्रक्रीडायन्त्रम्

पुत्रञ्चित्रक्रीडायन्त्रमक्रापयाव। षण्णमासेभ्यः सोऽदो यन्त्रं याचमानोऽस्ति। परन्तु करोणाविषाणुवशात्तदयन्त्रस्याभावोऽस्ति। विक्रेतारो द्वित्रगुणशुल्कं याचन्ते। सामान्यशुल्कं त्रिंशद्रुप्यकाण्यस्ति। अन्तर्जाले न्यूनातिन्यूनं पञ्चशद्रुप्यकाणि याच्यन्ते। तस्मादेतावत्पर्यन्तं तस्मै यन्त्रन्न क्रीतमीसीत्। गतसप्ताहयेकस्मिन्नन्तर्जालापणे यन्त्रं सामान्यशुल्केन विक्रियतयति दृष्टमावाभ्याम्। तस्मिन्नेव समये क्रयणादेशमददाव। चित्रक्रीडायन्त्रक्रीडामुद्रिकाक्रयणकरेभ्य आहत्याष्टसप्तत्याधिकत्रिशद्रुप्यकाण्यददाव। चित्रक्रीडायन्त्रं लब्ध्वा पुत्रः सुहर्षितोऽस्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें