रविवार, 27 सितंबर 2020

अंसे वेदना

केभ्यश्चिद्दिनेभ्यो वामस्थांसे पृष्ठे च वेदनामनुभवामि। कस्माद्वेदना जाता न जाने। व्यायामाय भारं वहामि प्रायस्तस्मादभवत्। तन्निवारणाय ह्यः स्नानकुण्डे मेग्नीसियमलवणं निक्षिप्य विंशतिनिमेषान्यावदतिष्ठम्। तथापि वेदना पूर्वसदृशी। सामान्यतोऽहं स्नानकुण्डन्न प्रयुञ्जे यतस्तस्मै प्रभूतजलमाश्यकम्। अद्यत्वे सर्वत्र जलाभावो जलस्य शुल्कमधिकमस्ति च। अतो बहुभ्यो मासेभ्यः परस्तात्स्नानकुण्डेऽस्नाम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें